Saptaviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तविंशतिमः

27



235. evaṃ carantu vidu nā pṛthudevasaṃghāḥ

kṛtaañjalīpuṭa praṇamya namasyayanti|

buddhā pi yāvata daśaddiśi lokadhātau

guṇavarṇamālaparikīrtana kurvayanti||1||



236. yāvanti gaṅganadivālisame hi kṣetre

sattvā ta sarvi parikalpa bhaveyu mārāḥ|

ekaika roma puna tāntaka nirmiṇeyyā

sarve na śakya karaṇe vidu antarāyam||2||



237. catukāraṇehi balavāṃ vidu bodhisattvo

bhavate dugharṣu catumāraasaṃprakampyo|

śūnyāvihāri bhavate na ca sattvatyāgī

yathavādi sattvakaruṇānugatāvasthānaḥ||3||



238. yo bodhisattva adhimucyati bhāṣyamāṇā-

mima prajñapāramita māta tathāgatānām|

pratipattiyā ca abhiyujyati āśayena

sarvajñatāya abhiprasthitu veditavyo||4||



239. na ca dharmadhātutathatāya upaiti sthānaṃ

bhavatī athānasthita so laghu antarīkṣe|

vidyādharo va abhilambhu vanābhiprāyā

khagu kālahīna druma mantrabalādhiṣṭhāno||5||



240. evaṃ carantu vidu paṇḍitu bodhisattvo

na ca budhyakaṃ labhati nāpi ca buddhadharmān|

na ca deśikaṃ na pi ca paśyaka dharmatāyāṃ

śāntaiṣiṇāmayu vihāra guṇe ratānām||6||



241. yāvanta śrāvakavihāra sapratyayānāṃ

śāntā samādhipraśame sukhasaṃprayuktā|

arhanvimokṣa sthapayitva tathāgatānāṃ

sarveṣu agra ayu vihāru niruttaraśca||7||



242. ākāśi pakṣi viharāti na co patāti

dakamadhyi matsya viharāti na co marāti|

emeva dhyānabalapāragu bodhisattvo

śūnyāvihāri na ca nirvṛti prāpuṇāti||8||



243. yo sarvasattvaguṇaagratu gantukāmo

agraṃ spṛśeya paramādbhuta buddhajñānam|

agraṃ dadeya vara uttamadharmadāna-

mimu agru sevatu vihāru hitaṃkarāṇām||9||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sāraparivarto nāma saptaviṃśatimaḥ||